Garbhadhaan Sanskar (गर्भाधान संस्कार)

अथ गर्भाधानविधिः

इसके अनन्तर स्त्री जब रजस्वला होकर चौथे दिन के उपरान्त पांचवें दिन स्नान कर रज रोगरहित हो, उसी दिन ( आदित्यं गर्भमिति ) इत्यादि मन्त्रों से जैसा जिस रात्रि में गर्भस्थापन करने की इच्छा हो, उससे पूर्व दिन में सुगन्धादि पदार्थों सहित पूर्व सामान्यप्रकरण के लिखित प्रमाणे हवन करके निम्नलिखित मन्त्रों से आहुति देनी । यहां पत्नी पति के वाम-भाग में बैठे, और पति वेदी के पश्चिमाभिमुख पूर्व-दक्षिण वा उत्तर दिशा में यथाभीष्ट मुख करके बैठे, और ऋत्विज भी चारों दिशाओं में यथामुख बैठें-

ओम् अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पापी लक्ष्मीस्तनूस्तामस्या अपजहि स्वाहा ॥ इदमग्नये इदन्न मम ॥ १ ॥

ओं वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पापी लक्ष्मीस्तनूस्तामस्या अपजहि स्वाहा ॥ इदं वायवे इदन्न मम ॥ २ ॥

ओं चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पापी लक्ष्मीस्तनूस्तामस्या अपजहि स्वाहा ॥ इदं चन्द्राय इदन्न मम ॥३॥

ओं सूर्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पापी लक्ष्मीस्तनूस्तामस्या अपजहि स्वाहा ॥ इदं सूर्याय इदन्न मम ॥४॥

ओम् अग्निवायुचन्द्रसूर्याः प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तयः स्थ ब्राह्मणो वो नाथकाम उपधावामि यास्याः पापी लक्ष्मीस्तनूस्तामस्या अपहृत स्वाहा ॥ इदमग्निवायुचन्द्रसूर्येभ्यः इदन्न मम ॥५॥

ओम् अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पतिघ्नी तनूस्तामस्या अपजहि स्वाहा ॥ इदमग्नये इदन्न मम ॥ ६ ॥

ओं वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पतिघ्नी तनूस्तामस्या अपजहि स्वाहा ॥ इदं वायवे इदन्न मम ॥७॥

ओं चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पतिघ्नी तनूस्तामस्या अपजहि स्वाहा ॥ इदं चन्द्राय इदन्न मम ॥८॥

ओं सूर्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्याः पतिघ्नी तनूस्तामस्या अपजहि स्वाहा ॥ इदं सूर्याय इदन्न मम ॥ ९ ॥

ओम् अग्निवायुचन्द्रसूर्याः प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तयः स्थ ब्राह्मणो वो नाथकाम उपधावामि यास्याः पतिघ्नी तनूस्तामस्या अपहृत स्वाहा ॥ इदमग्निवायुचन्द्रसूर्वेभ्यः इदन्न मम ॥१०॥

ओम् अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्या अपुत्र्यास्तनूस्तामस्या अपजहि स्वाहा ॥ इदमग्नये इदन्न मम ॥ ११ ॥

ओं वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्या अपुत्र्यास्तनूस्तामस्या अपजहि स्वाहा ॥ इदं वायवे इदन्न मम ॥ १२ ॥

ओं चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्या अपुत्र्यास्तनूस्तामस्या अपजहि स्वाहा ॥ इदं चन्द्राय इदन्न मम ॥ १३ ॥

ओं सूर्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्या अपुत्र्यास्तनूस्तामस्या अपजहि स्वाहा ॥ इदं सूर्याय इदन्न मम ।।१४।।

ओम् अग्निवायुचन्द्रसूर्याः प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तयः स्थ ब्राह्मणो वो नाथकाम उपधावामि यास्या अपुत्र्यास्तनूस्तामस्या अपहृत स्वाहा ॥ इदमग्निवायुचन्द्रसूर्येभ्यः इदन्न मम ॥ १५ ॥

ओम् अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्या अपसव्यास्तनूस्तामस्या अपजहि स्वाहा ॥ इदमग्नये इदन्न मम ॥ १६ ॥

ओं वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्या अपसव्यास्तनूस्तामस्या अपजहि स्वाहा ॥ इदं वायवे इदन्न मम ॥ १७॥

ओं चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथका उपधावामि यास्या अपसव्यास्तनूस्तामस्या अपजहि स्वाहा ॥ इदं चन्द्राय इदन्न मम ॥१८॥

ओं सूर्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्या अपसव्यास्तनूस्तामस्या अपजहि स्वाहा ॥ इदं सूर्याय इदन्न मम ॥ १९ ॥

ओम् अग्निवायुचन्द्रसूर्याः प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तयः स्थ ब्राह्मणो वो नाथकाम उपधावामि यास्या अपसव्यास्तनूस्तामस्या अपहृत स्वाहा ॥ इदमग्निवायुचन्द्रसूर्येभ्यः इदन्न मम ॥२०॥

इन बीस मन्त्रों से बीस आहुति देनी- ये बीस आहुति देते समय वधू अपने दक्षिण हाथ से वर के दक्षिण स्कन्ध पर स्पर्श कर रक्खे।

और बीस आहुति करने से यत्किञ्चित् घृत बचे. वह कांसे के पात्र में ढांक के रख देवे, इसके पश्चात् भात की आहुति देने के लिये यह विधि करना। अर्थात् एक चांदी वा कांसे के पात्र में भात रखके उसमें घी दूध और शक्कर मिलाके कुछ थोड़ी देर रखके जब घृत आदि भात में एकरस हो जायें, पश्चात् नीचे लिखे एक-एक मन्त्र से एक-एक आहुति अग्नि में देवे। और सुवा में का शेष आगे धरे हुए कांसे के उदकपात्र में छोड़ता जावे-

ओम् अग्नये पवमानाय स्वाहा ॥ इदमग्नये पवमानाय इदन्न मम ॥ १ ॥

ओम् अग्नये पावकाय स्वाहा ॥ इदमग्नये पावकाय इदन्न मम ॥ २ ॥

ओम् अग्नये शुचये स्वाहा ॥ इदमग्नये शुचये इदन्न मम ॥३॥

ओम् अदित्यै स्वाहा ॥ इदमदित्यै इदन्न मम ॥४॥

ओं प्रजापतये स्वाहा ॥ इदं प्रजापतये इदन्न मम ॥५ ॥

ओं यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्यात्सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे सर्वान्नः कामान्त्समर्धय स्वाहा ॥ इदमग्नये स्विष्टकृते इदन्न मम ॥६॥

इन छः मन्त्रों से उस भात की आहुति देवें। तत्पश्चात् पूर्व सामान्यप्रकरणोक्त २२-२३ पृष्ठलिखित आठ मन्त्रों से अष्टाज्याहुति देनी । उन ८ आठ मन्त्रों से ८ आठ तथा निम्नलिखित मन्त्रों से भी आज्याहुति देवें-

विष्णुर्योनिं कल्पयतु त्वष्टा॑ रू॒पाणि॑ पिंशतु ।
आ सिञ्चतु प्र॒जाप॑तिधा॒ता गर्भं दधातु ते॒ स्वाहा ॥१॥

गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अ॒श्विनो॑ दे॒वावाध॑त्ता॒ पुष्क॑रस्त्रजा॒ स्वाहा ॥२॥

हिर॒ण्ययो॑ अ॒रणी॒ यं नि॒र्मन्थतो अ॒श्विना॑ ।
तं ते॒ गर्भं हवामहे दश॒मे मा॒सि सूत॑वे॒ स्वाहा ॥३॥
-ऋ० मं० १० सू० १८४ ।।

रेतो॒ मूत्रं॒ वि ज॑हाति॒ योनि॑ प्रवि॒शदि॑न्द्रि॒यम् । गर्भो ज॒राय॒णाव॑तऽ उल्वं जहाति॒ जन्म॑ना । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानः॑ शु॒क्रमन्ध॑स॒ऽ- इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॒ स्वाहा॑ ॥४॥

यत्ते सुसीमे हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद्वद्यात् ॥
पश्ये॑म श॒रद॑ श॒तं जीवे॑म श॒रद॑ श॒तः शृणु॑याम श॒रद॑ः श॒तं प्र ब्र॑वाम श॒रवः॑ श॒तमदी॑नाः स्याम श॒रवः॑ श॒तं भूय॑श्च श॒रवः॑ श॒तात् स्वाहा॑ ॥५॥
यजुर्वेदे

यथे॒यं पृ॑थि॒वी म॒ही भू॒तानां॒ गर्भ॑माद॒धे । ए॒वा ते॑ ध्रियतां॒ गर्भो अनु॒ सूतुं॒ सवि॑तवे॒ स्वाहा॑ ॥६॥

यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान् वन॒स्पती॑न् । ए॒वा ते॑ ध्रियतां॒ गर्भो अनु॒ सूतुं॒ सवि॑तवे॒ स्वाहा॑ ॥७॥

यथे॒यं पृ॑थि॒वी म॒ही दा॒धार पर्वतान् गिरीन् । ए॒वा ते॑ ध्रियतां॒ गर्भो अनु॒ सूतुं॒ सवि॑तवे॒ स्वाहा॑ ॥8॥

यथे॒यं पृ॑थि॒वी म॒ही दा॒धार॒ विष्ठ॑तं॒ जग॑त् । ए॒वा ते॑ ध्रियतां॒ गर्भो अनु॒ सूतुं॒ सवि॑तवे॒ स्वाहा॑ ॥९॥
-अथर्व० कां० ६। सू० १७ ।।

इन ९ मन्त्रों से नव आज्य और मोहनभोग की आहुति देके नीचे लिखे मन्त्रों से भी चार घृताहुति देवें-

ओं भूरग्नये स्वाहा ॥ इदमग्नये इदन्न मम ॥१॥

ओं भुववयवे स्वाहा ॥ इदं वायवे इदन्न मम ॥२॥

ओं स्वरादित्याय स्वाहा ॥ इदमादित्याय इदन्न मम ॥३॥

ओम् अग्निवाय्वादित्येभ्यः प्राणापानव्यानेभ्यः स्वाहा । इदमग्निवाय्वादित्येभ्यः प्राणापानव्यानेभ्यः इदन्न मम ॥४॥

पश्चात् नीचे लिखे मन्त्रों से घृत की दो आहुति देनी-

ओम् अयास्यग्नेर्वषट्कृतं यत्कर्मणोऽत्यरीरिचं देवा गातुविदः स्वाहा ॥ इदं देवेभ्यो गातुविद्द्भ्यः इदन्न मम ॥ १ ॥

ओं प्रजापतये स्वाहा । इदं प्रजापतये इदन्न मम ॥२॥

इन कर्म और आहुतियों के पश्चात् पृष्ठ २१ में लिखे प्रमाणे (ओं यदस्य कर्मणोऽत्यरीरिचं० ) इस मन्त्र से एक स्विष्टकृत् आहुति घृत की देवें।

जो इन मन्त्रों से आहुति देते समय प्रत्येक आहुति के खुवा में शेष रहे घृत को आगे धरे हुए काँसे के उदकपात्र में इकट्ठा करते गए हों. जब आहुति हो चुकें, तब उन आहुतियों के शेष घृत को वधू लेके स्नानघर में जाकर उस घी का पग के नख से लेके शिरपर्यन्त सब अंगों पर मर्दन करके स्नान करे। तत्पश्चात् शुद्ध वस्त्र से शरीर पोंछ, शुद्ध वस्त्र धारण करके कुण्ड के समीप आवे। तब दोनों वधू-वर कुण्ड की प्रदक्षिणा करके सूर्य का दर्शन करें। उस समय-

ओम् आ॒दि॒त्यं गर्भ॒ पय॑सा॒ सम॑धि स॒हस्र॑स्य॒ प्रति॒मां वि॒श्वरू॑पम् । परि॑वृधि॒ हर॑सा॒ माभिम॑स्थाः श॒तायु॑षं कृणुहि ची॒यमा॑नः ॥१॥

सूर्यो॑नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् । अ॒ग्निः पार्थिवेभ्यः ॥२॥

जोष सवित॒र्य॑स्य॑ ते॒ हर॑ श॒तं स॒वाँ अर्हति । पा॒हि नो॑ वि॒द्युतः पत॑न्त्याः ॥३॥

चक्षु॑नो॑ दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः । चक्षु॑र्वा॒ता द॑धातु नः ॥४॥

चक्षु॑र्नो धेहि चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नू॒भ्य॑ः । सं चे॒दं वि च॑ पश्येम ॥५॥

सुसं॒दृशं त्वा व॒यं प्रति॑ पश्येम सूर्य । वि प॑श्येम नृ॒चक्ष॑सः ॥६॥

इन मन्त्रों से परमेश्वर का उपस्थान करके, वधू- ओम् ‘अमुकगोत्रा शुभदा अमुक’दा अहं भो भवन्त- मभिवादयामि | ऐसा वाक्य बोलके अपने पति को वन्दन अर्थात् नमस्कार करे।

यथा॒ वात॑ः पुष्करिणीं सम॒ङ्गय॑ति स॒र्वत॑ः । ए॒वा ते॒ गर्भं एजतु नि॒िरैतु॒ दश॑मास्य॒ स्वाहा॑ ॥ १ ॥

यथा॒ बातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति । ए॒वा त्वं दशमास्य स॒हावे॑हि ज॒रायु॑णा॒ स्वाहा॑ ॥२॥

दश॒ मासा॑ञ्छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ । नि॒रैतु॑ जा॒वो अक्ष॑तो जा॒वो जीव॑न्त्या॒ अधि॒ स्वाहा ॥३॥ ऋ० मं० ५। सू० ७८ । मं० ७-९ ।।

एज॑तु॒ दश॑मास्यो॒ गर्भो ज॒रायु॑णा स॒ह । यथा॒य॑ वा॒युरेज॑ति॒ यथा॑ समु॒द्र एज॑ति । ए॒वाय॑ दश॑मास्यो॒ऽ अस्स्र॑ज्ज॒रायु॑णा स॒ह॒ स्वाहा॑ ॥ १ ॥

यस्यै॑ते य॒ज्ञियो॒ गर्भो यस्यै॒ योनि॑हि॑र॒ण्ययीं । अङ्ग्न्यहु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगम॒ स्वाहा॑ ॥२॥ -यजुः० अ० ८। मं० २८ २९ ।

पुमा सौ मित्रावरुणौ पुमासावश्विनावुभौ । पुमानग्निश्च वायुश्च पुमान् गर्भस्तवोदरे स्वाहा ॥ १ ॥

पुमानग्निः पुमानिन्द्रः पुमान् देवो बृहस्पतिः । पुमासं पुत्रं विन्दस्व तं पुमाननु जायता स्वाहा ॥ २ ॥
-सामवेदे ॥

इन मन्त्रों से आहुति देकर पूर्वलिखित सामान्यप्रकरण की शान्त्याहुति देके, पुनः २३ पृष्ठ में लिखे प्रमाणे पूर्णाहुति देवें । पुनः स्त्री के भोजन-छादन का सुनियम करे। कोई मादक मद्य आदि, रेचक हरीतकी आदि, क्षार अतिलवणादि अत्यम्ल अर्थात् अधिक खटाई, रूक्ष चणे आदि, तीक्ष्ण अधिक लालमिर्ची आदि स्त्री कभी न खावे। किन्तु घृत, दुग्ध, मिष्ट. सोमलता अर्थात् गुडूच्यादि ओषधि, चावल, मिष्ट दधि, गेहूं. उर्द, मूंग, तूअर आदि अन्न और पुष्टिकारक शाक खावें। उस में ऋतु- ऋतु के मसाले गर्मी में ठण्डे सफेद इलायची आदि और सर्दी में केशर कस्तूरी आदि डालकर खाया करें। युक्ताहार विहार सदा किया करें । दूध में सुंठी और ब्राह्मी ओषधि का सेवन स्त्री विशेष किया करे, जिस से सन्तान अतिबुद्धिमान् रोगरहित शुभ गुण कर्म स्वभाववाला होवे ।

तत्पश्चात् स्वपति के पिता पितामहादि और जो वहां अन्य माननीय पुरुष तथा पति की माता तथा अन्य कुटुम्बी और सम्बन्धियों की वृद्ध स्त्रियां हों, उन को भी इसी प्रकार वन्दन करे । इस प्रमाणे वधू वर के गोत्र की हुए अर्थात् वधू पत्नीत्व और वर पतित्व को प्राप्त हुए, पश्चात् दोनों पति पत्नी शुभासन पर पूर्वाभिमुख वेदी के पश्चिम भाग में बैठके वामदेव्यगान करें । तत्पश्चात् यथोक्त भोजन दोनों जने करें और पुरोहितादि सब मण्डली को सम्मानार्थ यथाशक्ति भोजन कराके आदर-सत्कारपूर्वक सब को विदा करें ।

॥ इति गर्भाधानविधिः समाप्तः ॥

इसके पश्चात् रात्रि में नियत समय पर जब दोनों का शरीर आरोग्य, अत्यन्त प्रसन्न और दोनों में अत्यन्त प्रेम बढ़ा हो, उस समय गर्भाधान क्रिया करनी । गर्भाधान क्रिया का समय प्रहर रात्रि के गये पश्चात् प्रहर रात्रि रहे तक है। जब वीर्य गर्भाशय में जाने का समय आवे, तब दोनों स्थिरशरीर, प्रसन्नवदन, मुख के सामने मुख, नासिका के सामने नासिकादि सब सुधा शरीर रखें। वीर्य का प्रक्षेप पुरुष करे। जब वीर्य स्त्री के शरीर में प्राप्त हो, उस समय अपना पायु मूलेन्द्रिय और योनीन्द्रिय को ऊपर संकोच और वीर्य को खँचकर स्त्री गर्भाशय में स्थित करे। तत्पश्चात् थोड़ा ठहर के स्नान करे। यदि शीतकाल हो तो प्रथम केशर, कस्तूरी, जायफल, जावित्री, छोटी इलायची डाल गर्म कर रखे हुए शीतल दूध का यथेष्ट पान करके पश्चात् पृथक् पृथक् शयन करें। यदि स्त्रीपुरुष को ऐसा दृढ़ निश्चय हो जाये कि गर्भ स्थिर हो गया तो उसके दूसरे दिन, और जो गर्भ रहे का दृढ़ निश्चय न हो तो एक महीने के पश्चात् रजस्वला होने के समय स्त्री रजस्वला न हो तो निश्चित जानना कि गर्भ स्थित हो गया है।