Vedic New Year (नववर्ष उत्सव: चैत्र, शुक्ल पक्ष, प्रतिपदा)

नववर्ष उत्सव: चैत्र, शुक्ल पक्ष, प्रतिपदा

भारतीय परंपरा के अनुसार, सृष्टि का आरंभ चैत्र माह के शुक्ल पक्ष की पहली तारीख पर हुआ था। इसीलिए, आर्यों के अधिकांश कैलेंडर इस तारीख से शुरू होते हैं। जैसे कि वैवस्वत आदि, चार युग, विक्रम संवत आदि सभी शुक्ल पक्ष के प्रथम तारीख से शुरू होते हैं। सृष्टि के संबंध में शुरू से ही आर्यों की परंपरा है कि नववर्ष का उत्सव शान और शोभा के साथ मनाया जाए।

इस दिन घर को अच्छी तरह से साफ कर लेना चाहिए। स्नान आदि करके पवित्र होने के बाद, यजमान को स्विष्टकृत आहुति से पहले निम्नलिखित आहुतियों के साथ विशेष अग्निहोत्र करना चाहिए। इन मंत्रों में सृष्टि के उत्पत्ति और संवत्सर का वर्णन होता है।

ओ३म्। ऋतञ्च सत्यञ्चाभीद्धात्तपसोऽध्यजायत।
ततो रात्र्यजायत तत: समुद्रो अर्णव: ।। स्वाहा ।।

ओ३म्। समुद्रादर्णवादधि संवत्सरो अजायत।
अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ।। स्वाहा ।।

ओ३म्। सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्।
दिवञ्च पृथिवीञ्चान्तरिक्षमथो स्व: ।। स्वाहा ।।

ओ३म्। समानी व आकूति: समाना हृदयानि व:।
समानमस्तु वो मनो यथा व: सुसहासति ।। स्वाहा ।।

ओ३म्। दृते दृँह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम्।
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे। मित्रस्य चक्षुषा समीक्षामहे ।। स्वाहा ।।

ओ३म्। सहृदयं सांमनस्यमविद्वेषं कृणोमि व:।
अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या ।। स्वाहा।।

ओ३म्। मा भ्राता भ्रातरं द्विक्षन्मा स्वसारमुत स्वसा।
सम्य०च: सव्रता भूत्वा वाचं वदत भद्रया ।। स्वाहा ।

संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोऽसीद्वत्सरोऽसि वत्सरोऽसि ।
उषसस्ते कल्पन्तामहोरात्रास्ते कल्पन्तामर्द्धमासास्ते कल्पन्तां मासास्ते कल्पन्तामृतवस्ते कल्पन्तां संवत्सरस्तेकल्पताम्।
प्रेत्याऽ एत्यै सं चाञ्च प्र च सारय ।
सुपर्णचिदसि तया देवतयाङ्गिरस्वद् ध्रुवः सीद॥

(यजुर्वेद अध्याय २७ मं० ४५)

यमाय यमसूमथर्वभ्योऽवतोका संवत्सराय पर्य्यायिणीं परिवत्सरायाविजातामिदावत्सरायातीत्वरीमिद्वत्सरायातिष्कद्वरीं वत्सराय विजर्जरा संवत्सराय पलिक्नीमृभुभ्योऽजिनसन्ध साध्ये भ्यश्चर्मम्नम्॥
(यजु:० अ० ३० मं० १५)

द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
तस्मिन्त्साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चलाचलासः ॥

( ऋ० मं० १ सू० १६४ मं० ४८)

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
त्रिनामि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥

( ऋ० मं० १। सू० १६४ । मं०२)

द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।
आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः॥

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्द्धे पुरीषिण।
अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम्॥

पञ्चारे चक्रे परिवर्तमाने तस्मिन्नातस्थुर्भुवनानि विश्वा ।
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः॥

सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति ।
सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा॥

( ऋ० मं० १ सू० १६४ मं० ११, १२, १३, १४)

संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे ।
सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥

(अथर्व० ३।१०।३।)

यस्मान्मासा निर्मितास्त्रिंशदराः, संवत्सरो यस्मान्निर्मितो द्वादशारः ।
अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥

(अथर्व० ४।३५।४)

इसके बाद, गायत्री और स्विष्टकृत मंत्रों के साथ हवन करें और फिर अग्निहोत्र की शेष प्रक्रिया को समाप्त करें। ज्योतिष विद्वान को आमंत्रित करें ताकि सृष्टि के इतिहास पर बातचीत कर सकें। सभी को सृष्टि कैलेंडर का जानना आवश्यक है।